Sanskrit 2012

sanskrit_03232012This January, roughly 2,300 years after the composition of Pāṇini’s definitive Sanskrit grammar, scholars congregated in New Delhi to present papers on the massive and enduring cultural system represented by the language. The World Sanskrit Conference, a triennial event that brings together two worlds: one in which Sanskrit serves as the language of imagining truth, beauty and power, and one in which Sanskrit is an object of study and fascination. It confirms that these two worlds are less discontinuous, historically and geographically, than they might seem.



This was clear, first of all, from the kind of participation. International academic conferences often produce experiences of difference in approaches to knowledge: people are trained to ask different questions in different ways, and in different languages. But the boundary between “traditional” and “modern” modes of scholarship–which is only one way of experiencing this difference, and not an unproblematic one–was porous. Panels included papers in English and Sanskrit. Indians presented on Chomsky and computational linguistics; Germans discussed papers in Sanskrit; Americans recited Sanskrit verses fluently and musically. There was dissatisfaction, both with the perceived limitations of “traditional” Sanskrit education and with the perceived hegemony of a “Western” perspective, but over six days of scholarly discussion, these issues appeared to owe more to historical contingencies (including the vastly different institutional structures of Sanskrit studies across the world) than inherent blindnesses.



Secondly, while the conference represented many visions of Sanskrit, it was inaugurated by one in particular: Sanskrit as a repository of instrumentally useful knowledge. The contrast with Sanskrit as the exclusive code of Brahmin ritual, or as the artificial dialect of Indian belles lettres, is pointed and, it seems, intentional. India’s prime minister, Manmohan Singh, emphasized Sanskrit’s resources for “liberalism” and “toleration.” Other speakers, and a series of panels, attempted to mine Sanskrit sources for scientific and technical knowledge. These visions are not entirely groundless (Sanskrit did sustain a noncoercive, multiethnic, and nonsectarian cultural order for a millennium, and Sanskrit authors made decisive advances in linguistics, mathematics, and astronomy), but their way of keeping Sanskrit “alive” in the twenty-first century involves strapping it to a complex of unquestioned cultural values. Fortunately, most scholars at the conference believed that Sanskrit represents something besides a prospective validation of liberalism and scientism—something that requires painstaking research and hermeneutic sensitivity to elicit, something we may unexpectedly learn from.

The range and quality of papers at a massive international conference (more than 500 presentations) is obviously a very limited metric for gauging the state of the art, but it confirms the impression that Shaivism, the range of religious and philosophical traditions that figure Shiva as the primary deity, and Tantrism, an overlapping complex of esoteric practices, are Indology’s current growth sector. Computational approaches to Sanskrit have also made impressive recent progress. There appeared to be a scarcity of papers on philosophical and literary topics, at least in comparison to the importance of these two forms of discourse in the Sanskrit tradition itself.


अद्य द्वे सहस्रे त्रीणि च शतानि वर्षाणि व्यतीतानि यतः पाणिना सुप्रसिद्धं संस्कृतलक्षणं रचितं । पौषस्य शुक्लपक्षे संवत्सरे २०६८ नय्यां देहल्यां बहवो विद्वांसः तद्भाषाप्रतिमबृहत्सुस्थिरपरम्परासंबद्धान् निजलेखान् दर्शयितुं समागताः । विश्वसंस्कृतसम्मेलने त्रैवर्शषिकभूते एते विश्वे सम्मिलिते । एकस्मिन् संस्कृतभाषा सत्यसौन्दर्यराज्यविभावनाय युक्तेति मतम्, अपरस्मिन् च संस्कृतभाषा संशोधनविषयं मनोहरमिति मतम् । एतेन च सम्मेलनेन एतयोर्विश्वयोरन्तरं सामयिकं दैशिकं च नातीव बृहदेवेति निश्चितम् ।

संविभागविशेशात्तावद इदं सामीप्यं स्पष्टमभूत् । प्रायोऽन्ताराष्ट्रीयसम्मेलनानि विद्योपगमनेषु भेदानुभवान् जनयन्ति । नानाप्रकारैर्नानाभाषासु नानाप्रश्नान् प्रष्टुं शिक्षयन्ते । तथाकथितयोस्तु पारम्परिकाधुनिकपाण्डित्ययोरुपाधिर्मध्ये वेला नाविरला । पारम्परिकाधुनिकशब्दौ च एकमेव भेदानुभवालम्बनं न तु पारमार्थिकौ । संसदामांग्लभाषायां संस्कृतभाषायां च लेखा अपाठ्यन्त । भारतीयविद्वद्भिश्चांस्कीगनिकादिविषयेषु प्रादर्श्यन्त । जर्मनीयविद्वद्भिः संस्कृतभाषायां चर्चाक्रियन्त । अमेरिकीयविद्वद्भिः सरसं सलीलं श्लोका न्यगद्यन्त । अभवदेव वितुष्टत्वं तथाकथितपारम्परिकसंस्कृतशिक्षायाः परिमितत्वेन दृष्टत्वात् पश्चमीदृष्टेरतिप्रभावितया दृष्टत्वाच्च । तथापि षड्दिवसपण्डितसंवादहेतोरेताः समस्याः ऐतिहासिप्रसङ्गेभ्य
संस्कृतशिक्षासंस्थापनभेदादिषु उपपन्ना इव भासन्ते न तु सहजान्ध्येभ्यः ।


यद्यपि पुनः सम्मेलने संस्कृतस्य दृष्टयो समागताः तथापि एकयैवोद्घाटितं उपयोगिज्ञानकोशतादृष्ट्या । अस्या संस्कृतस्य
ब्राह्मणयज्ञकर्ममात्रगतभाषात्वेन काव्यमात्रगतकृतकभाषात्वेन च स्पष्टविरोधः । भारतीयप्रधानमन्त्रिना मनमोहनसिंहेन संस्कृतस्य
सहनोदारवादसंपत्तिरुक्ता । अपरेभिश्च संसदावल्यां संस्कृतोदधिविज्ञानप्रौद्योगिकीरत्नमन्थनेच्छा प्रकटिता । यद्यपि एता
दृष्टयो निर्मूला न सन्ति संस्कृतस्य विवशीकारवर्जितनानाजनात्मकसर्वपाषण्दकसंस्कृतिराज्यनिर्वाहकत्वात्
भाषाविज्ञानगणितज्योतिषादिसिद्धिप्रसिद्धत्वाच्च तथाप्यनेन प्रकारेन संस्कृतसंजीवनस्य निर्विचारस्वीकृतपुरुषार्थव्यवस्थौषधदानत्वम् । बहुभिस्तु सम्मेलनसंविभागिभिः काकाक्षिन्यायवशात्
अद्यतनोदारवादविज्ञानवादसिद्धेरन्यत्किंचित्संस्कृतं मन्यते प्रयतसंशोधनव्याख्यानसहृदयतायोग्यं अनपेक्षितज्ञानप्रकाशनसमर्थम् ।


विकटान्ताराष्ट्रीयसम्मेलने पाठितपञ्चशतलेखे लेखानां प्रपञ्चो गुणवत्ता च अशुद्धं संस्कृतसंशोधनस्याद्यतनावस्थानिर्णयप्रमाणम् । अपि त्वस्मात्प्रमाणात् किंचित् निर्णेतुं शक्यते । अद्य शैवं नाम शिवप्रधानधार्मिकान्वीक्षिकपरम्परावली तन्त्रं च नाम 
तत्संबद्धकर्मरहस्यावली वर्धमानमेव । संस्कृतभाषागनिकदृष्टयश्चाद्य विस्मयं प्रचरन्ति । काव्यदर्शनानां यद्यपि संस्कृतपरम्परायां विशेषतः प्राधान्यं तथापि दृष्टः तद्विषयलेखाभावः ॥


Andrew Ollett